Friday, August 17, 2007

अप्रयतोपहतमन्नमप्रयतं न त्वभोज्यम् ॥ धर्म १ १६ २१ ॥

अप्रयतः = अपवित्रः = (if) impure (person) =
उपहतम् = स्पृष्टम् = touches
अन्नम् = भोजनम् = food
अप्रयतम् = अपवित्रम् = (food becomes) impure
तु = = however
न = = not
अभोज्यम् = न खादनीय पदार्थम् = non-eatable food

No comments: