अप्रयतः = अपवित्रः = (if) impure (person) =
उपहतम् = स्पृष्टम् = touches
अन्नम् = भोजनम् = food
अप्रयतम् = अपवित्रम् = (food becomes) impure
तु = = however
न = = not
अभोज्यम् = न खादनीय पदार्थम् = non-eatable food
आपस्तम्ब-सूत्राणाम् विषये (On Apastamba Sutram)
No comments:
Post a Comment