भुञ्जानं
वा
Monday, August 27, 2007
Wednesday, August 22, 2007
सिचा वोपहृतम् ॥ धर्म १ १६ ३१ ॥
सिचा = अपरिहितास्य शुध्दस्यापि वाससः (हरिदत्तः)
वा
उपहृतम् = आनीतम् (हरिदत्तः
वा
उपहृतम् = आनीतम् (हरिदत्तः
Monday, August 20, 2007
Friday, August 17, 2007
अप्रयतेन तु शूद्रेणोपहृतमभोज्यम् ॥ धर्म १ १६ २२ ॥
अप्रयतेन = अपवित्रेण
शूद्रेण = शूद्रेण
उपहृतम् = आनीतम् (अन्नम्)
तु
अभोज्यम्
शूद्रेण = शूद्रेण
उपहृतम् = आनीतम् (अन्नम्)
तु
अभोज्यम्
अप्रयतोपहतमन्नमप्रयतं न त्वभोज्यम् ॥ धर्म १ १६ २१ ॥
अप्रयतः = अपवित्रः = (if) impure (person) =
उपहतम् = स्पृष्टम् = touches
अन्नम् = भोजनम् = food
अप्रयतम् = अपवित्रम् = (food becomes) impure
तु = = however
न = = not
अभोज्यम् = न खादनीय पदार्थम् = non-eatable food
उपहतम् = स्पृष्टम् = touches
अन्नम् = भोजनम् = food
अप्रयतम् = अपवित्रम् = (food becomes) impure
तु = = however
न = = not
अभोज्यम् = न खादनीय पदार्थम् = non-eatable food
Subscribe to:
Posts (Atom)