Wednesday, August 22, 2007

सिचा वोपहृतम् ॥ धर्म १ १६ ३१ ॥

सिचा = अपरिहितास्य शुध्दस्यापि वाससः (हरिदत्तः)
वा
उपहृतम् = आनीतम् (हरिदत्तः

Monday, August 20, 2007

शुना वाऽपपात्रेण वा दृष्टम् ॥ धर्म १ १६ ३० ॥

शुना
वा
अपपात्रेण
वा
दृष्टम्

सिचा वा ॥ धर्म १ १६ २९ ॥

सिचा = परिहितस्य वाससः (हरिदत्तः)
वा

पदा वोपहतम् ॥ धर्म १ १६ २८ ॥

पदा
वा
उपहतम्

मुषिक्लाङ्ग्ं वा ॥ धर्म १ १६ २७ ॥

मूषिकला = मूषिकपूरीषम् (हरिदत्तः)
अङ्गम्
वा

कीटो वाऽमेध्यसेवी ॥ धर्म १ १६ २६ ॥

अमेध्यसेवी
कीटः
वा

अमेध्यैरवमृष्टम् ॥ धर्म १ १६ २५ ॥

अमेध्यैः
अवमृष्टम्

अन्यद्वाऽमेध्यम् ॥ धर्म १ १६ २४ ॥

अन्यत्
वा
अमेध्यम्

यस्मिंश्चाऽऽन्ने केशस्स्यात् ॥ धर्म १ १६ २३ ॥

यस्मिन् =

अन्ने =
केशः =
स्यात् =

Friday, August 17, 2007

अप्रयतेन तु शूद्रेणोपहृतमभोज्यम् ॥ धर्म १ १६ २२ ॥

अप्रयतेन = अपवित्रेण
शूद्रेण = शूद्रेण
उपहृतम् = आनीतम् (अन्नम्)
तु
अभोज्यम्

अप्रयतोपहतमन्नमप्रयतं न त्वभोज्यम् ॥ धर्म १ १६ २१ ॥

अप्रयतः = अपवित्रः = (if) impure (person) =
उपहतम् = स्पृष्टम् = touches
अन्नम् = भोजनम् = food
अप्रयतम् = अपवित्रम् = (food becomes) impure
तु = = however
न = = not
अभोज्यम् = न खादनीय पदार्थम् = non-eatable food