Wednesday, August 22, 2007

सिचा वोपहृतम् ॥ धर्म १ १६ ३१ ॥

सिचा = अपरिहितास्य शुध्दस्यापि वाससः (हरिदत्तः)
वा
उपहृतम् = आनीतम् (हरिदत्तः

Monday, August 20, 2007

शुना वाऽपपात्रेण वा दृष्टम् ॥ धर्म १ १६ ३० ॥

शुना
वा
अपपात्रेण
वा
दृष्टम्

सिचा वा ॥ धर्म १ १६ २९ ॥

सिचा = परिहितस्य वाससः (हरिदत्तः)
वा

पदा वोपहतम् ॥ धर्म १ १६ २८ ॥

पदा
वा
उपहतम्

मुषिक्लाङ्ग्ं वा ॥ धर्म १ १६ २७ ॥

मूषिकला = मूषिकपूरीषम् (हरिदत्तः)
अङ्गम्
वा